Declension table of ?apramāṇavid

Deva

MasculineSingularDualPlural
Nominativeapramāṇavit apramāṇavidau apramāṇavidaḥ
Vocativeapramāṇavit apramāṇavidau apramāṇavidaḥ
Accusativeapramāṇavidam apramāṇavidau apramāṇavidaḥ
Instrumentalapramāṇavidā apramāṇavidbhyām apramāṇavidbhiḥ
Dativeapramāṇavide apramāṇavidbhyām apramāṇavidbhyaḥ
Ablativeapramāṇavidaḥ apramāṇavidbhyām apramāṇavidbhyaḥ
Genitiveapramāṇavidaḥ apramāṇavidoḥ apramāṇavidām
Locativeapramāṇavidi apramāṇavidoḥ apramāṇavitsu

Compound apramāṇavit -

Adverb -apramāṇavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria