Declension table of apramāṇa

Deva

NeuterSingularDualPlural
Nominativeapramāṇam apramāṇe apramāṇāni
Vocativeapramāṇa apramāṇe apramāṇāni
Accusativeapramāṇam apramāṇe apramāṇāni
Instrumentalapramāṇena apramāṇābhyām apramāṇaiḥ
Dativeapramāṇāya apramāṇābhyām apramāṇebhyaḥ
Ablativeapramāṇāt apramāṇābhyām apramāṇebhyaḥ
Genitiveapramāṇasya apramāṇayoḥ apramāṇānām
Locativeapramāṇe apramāṇayoḥ apramāṇeṣu

Compound apramāṇa -

Adverb -apramāṇam -apramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria