Declension table of ?apramṛṣyā

Deva

FeminineSingularDualPlural
Nominativeapramṛṣyā apramṛṣye apramṛṣyāḥ
Vocativeapramṛṣye apramṛṣye apramṛṣyāḥ
Accusativeapramṛṣyām apramṛṣye apramṛṣyāḥ
Instrumentalapramṛṣyayā apramṛṣyābhyām apramṛṣyābhiḥ
Dativeapramṛṣyāyai apramṛṣyābhyām apramṛṣyābhyaḥ
Ablativeapramṛṣyāyāḥ apramṛṣyābhyām apramṛṣyābhyaḥ
Genitiveapramṛṣyāyāḥ apramṛṣyayoḥ apramṛṣyāṇām
Locativeapramṛṣyāyām apramṛṣyayoḥ apramṛṣyāsu

Adverb -apramṛṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria