Declension table of ?apramṛṣya

Deva

NeuterSingularDualPlural
Nominativeapramṛṣyam apramṛṣye apramṛṣyāṇi
Vocativeapramṛṣya apramṛṣye apramṛṣyāṇi
Accusativeapramṛṣyam apramṛṣye apramṛṣyāṇi
Instrumentalapramṛṣyeṇa apramṛṣyābhyām apramṛṣyaiḥ
Dativeapramṛṣyāya apramṛṣyābhyām apramṛṣyebhyaḥ
Ablativeapramṛṣyāt apramṛṣyābhyām apramṛṣyebhyaḥ
Genitiveapramṛṣyasya apramṛṣyayoḥ apramṛṣyāṇām
Locativeapramṛṣye apramṛṣyayoḥ apramṛṣyeṣu

Compound apramṛṣya -

Adverb -apramṛṣyam -apramṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria