Declension table of ?aprakhara

Deva

NeuterSingularDualPlural
Nominativeaprakharam aprakhare aprakharāṇi
Vocativeaprakhara aprakhare aprakharāṇi
Accusativeaprakharam aprakhare aprakharāṇi
Instrumentalaprakhareṇa aprakharābhyām aprakharaiḥ
Dativeaprakharāya aprakharābhyām aprakharebhyaḥ
Ablativeaprakharāt aprakharābhyām aprakharebhyaḥ
Genitiveaprakharasya aprakharayoḥ aprakharāṇām
Locativeaprakhare aprakharayoḥ aprakhareṣu

Compound aprakhara -

Adverb -aprakharam -aprakharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria