Declension table of ?aprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeaprakaraṇam aprakaraṇe aprakaraṇāni
Vocativeaprakaraṇa aprakaraṇe aprakaraṇāni
Accusativeaprakaraṇam aprakaraṇe aprakaraṇāni
Instrumentalaprakaraṇena aprakaraṇābhyām aprakaraṇaiḥ
Dativeaprakaraṇāya aprakaraṇābhyām aprakaraṇebhyaḥ
Ablativeaprakaraṇāt aprakaraṇābhyām aprakaraṇebhyaḥ
Genitiveaprakaraṇasya aprakaraṇayoḥ aprakaraṇānām
Locativeaprakaraṇe aprakaraṇayoḥ aprakaraṇeṣu

Compound aprakaraṇa -

Adverb -aprakaraṇam -aprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria