Declension table of ?aprakara

Deva

NeuterSingularDualPlural
Nominativeaprakaram aprakare aprakarāṇi
Vocativeaprakara aprakare aprakarāṇi
Accusativeaprakaram aprakare aprakarāṇi
Instrumentalaprakareṇa aprakarābhyām aprakaraiḥ
Dativeaprakarāya aprakarābhyām aprakarebhyaḥ
Ablativeaprakarāt aprakarābhyām aprakarebhyaḥ
Genitiveaprakarasya aprakarayoḥ aprakarāṇām
Locativeaprakare aprakarayoḥ aprakareṣu

Compound aprakara -

Adverb -aprakaram -aprakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria