Declension table of ?aprakarṣita

Deva

NeuterSingularDualPlural
Nominativeaprakarṣitam aprakarṣite aprakarṣitāni
Vocativeaprakarṣita aprakarṣite aprakarṣitāni
Accusativeaprakarṣitam aprakarṣite aprakarṣitāni
Instrumentalaprakarṣitena aprakarṣitābhyām aprakarṣitaiḥ
Dativeaprakarṣitāya aprakarṣitābhyām aprakarṣitebhyaḥ
Ablativeaprakarṣitāt aprakarṣitābhyām aprakarṣitebhyaḥ
Genitiveaprakarṣitasya aprakarṣitayoḥ aprakarṣitānām
Locativeaprakarṣite aprakarṣitayoḥ aprakarṣiteṣu

Compound aprakarṣita -

Adverb -aprakarṣitam -aprakarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria