Declension table of ?aprakarṣita

Deva

MasculineSingularDualPlural
Nominativeaprakarṣitaḥ aprakarṣitau aprakarṣitāḥ
Vocativeaprakarṣita aprakarṣitau aprakarṣitāḥ
Accusativeaprakarṣitam aprakarṣitau aprakarṣitān
Instrumentalaprakarṣitena aprakarṣitābhyām aprakarṣitaiḥ aprakarṣitebhiḥ
Dativeaprakarṣitāya aprakarṣitābhyām aprakarṣitebhyaḥ
Ablativeaprakarṣitāt aprakarṣitābhyām aprakarṣitebhyaḥ
Genitiveaprakarṣitasya aprakarṣitayoḥ aprakarṣitānām
Locativeaprakarṣite aprakarṣitayoḥ aprakarṣiteṣu

Compound aprakarṣita -

Adverb -aprakarṣitam -aprakarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria