Declension table of ?aprakampin

Deva

NeuterSingularDualPlural
Nominativeaprakampi aprakampiṇī aprakampīṇi
Vocativeaprakampin aprakampi aprakampiṇī aprakampīṇi
Accusativeaprakampi aprakampiṇī aprakampīṇi
Instrumentalaprakampiṇā aprakampibhyām aprakampibhiḥ
Dativeaprakampiṇe aprakampibhyām aprakampibhyaḥ
Ablativeaprakampiṇaḥ aprakampibhyām aprakampibhyaḥ
Genitiveaprakampiṇaḥ aprakampiṇoḥ aprakampiṇām
Locativeaprakampiṇi aprakampiṇoḥ aprakampiṣu

Compound aprakampi -

Adverb -aprakampi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria