Declension table of ?aprakampin

Deva

MasculineSingularDualPlural
Nominativeaprakampī aprakampiṇau aprakampiṇaḥ
Vocativeaprakampin aprakampiṇau aprakampiṇaḥ
Accusativeaprakampiṇam aprakampiṇau aprakampiṇaḥ
Instrumentalaprakampiṇā aprakampibhyām aprakampibhiḥ
Dativeaprakampiṇe aprakampibhyām aprakampibhyaḥ
Ablativeaprakampiṇaḥ aprakampibhyām aprakampibhyaḥ
Genitiveaprakampiṇaḥ aprakampiṇoḥ aprakampiṇām
Locativeaprakampiṇi aprakampiṇoḥ aprakampiṣu

Compound aprakampi -

Adverb -aprakampi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria