Declension table of ?aprakampiṇī

Deva

FeminineSingularDualPlural
Nominativeaprakampiṇī aprakampiṇyau aprakampiṇyaḥ
Vocativeaprakampiṇi aprakampiṇyau aprakampiṇyaḥ
Accusativeaprakampiṇīm aprakampiṇyau aprakampiṇīḥ
Instrumentalaprakampiṇyā aprakampiṇībhyām aprakampiṇībhiḥ
Dativeaprakampiṇyai aprakampiṇībhyām aprakampiṇībhyaḥ
Ablativeaprakampiṇyāḥ aprakampiṇībhyām aprakampiṇībhyaḥ
Genitiveaprakampiṇyāḥ aprakampiṇyoḥ aprakampiṇīnām
Locativeaprakampiṇyām aprakampiṇyoḥ aprakampiṇīṣu

Compound aprakampiṇi - aprakampiṇī -

Adverb -aprakampiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria