Declension table of ?aprakampā

Deva

FeminineSingularDualPlural
Nominativeaprakampā aprakampe aprakampāḥ
Vocativeaprakampe aprakampe aprakampāḥ
Accusativeaprakampām aprakampe aprakampāḥ
Instrumentalaprakampayā aprakampābhyām aprakampābhiḥ
Dativeaprakampāyai aprakampābhyām aprakampābhyaḥ
Ablativeaprakampāyāḥ aprakampābhyām aprakampābhyaḥ
Genitiveaprakampāyāḥ aprakampayoḥ aprakampāṇām
Locativeaprakampāyām aprakampayoḥ aprakampāsu

Adverb -aprakampam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria