Declension table of ?aprakalpaka

Deva

MasculineSingularDualPlural
Nominativeaprakalpakaḥ aprakalpakau aprakalpakāḥ
Vocativeaprakalpaka aprakalpakau aprakalpakāḥ
Accusativeaprakalpakam aprakalpakau aprakalpakān
Instrumentalaprakalpakena aprakalpakābhyām aprakalpakaiḥ aprakalpakebhiḥ
Dativeaprakalpakāya aprakalpakābhyām aprakalpakebhyaḥ
Ablativeaprakalpakāt aprakalpakābhyām aprakalpakebhyaḥ
Genitiveaprakalpakasya aprakalpakayoḥ aprakalpakānām
Locativeaprakalpake aprakalpakayoḥ aprakalpakeṣu

Compound aprakalpaka -

Adverb -aprakalpakam -aprakalpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria