Declension table of ?aprakāśya

Deva

NeuterSingularDualPlural
Nominativeaprakāśyam aprakāśye aprakāśyāni
Vocativeaprakāśya aprakāśye aprakāśyāni
Accusativeaprakāśyam aprakāśye aprakāśyāni
Instrumentalaprakāśyena aprakāśyābhyām aprakāśyaiḥ
Dativeaprakāśyāya aprakāśyābhyām aprakāśyebhyaḥ
Ablativeaprakāśyāt aprakāśyābhyām aprakāśyebhyaḥ
Genitiveaprakāśyasya aprakāśyayoḥ aprakāśyānām
Locativeaprakāśye aprakāśyayoḥ aprakāśyeṣu

Compound aprakāśya -

Adverb -aprakāśyam -aprakāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria