Declension table of ?aprakāśitā

Deva

FeminineSingularDualPlural
Nominativeaprakāśitā aprakāśite aprakāśitāḥ
Vocativeaprakāśite aprakāśite aprakāśitāḥ
Accusativeaprakāśitām aprakāśite aprakāśitāḥ
Instrumentalaprakāśitayā aprakāśitābhyām aprakāśitābhiḥ
Dativeaprakāśitāyai aprakāśitābhyām aprakāśitābhyaḥ
Ablativeaprakāśitāyāḥ aprakāśitābhyām aprakāśitābhyaḥ
Genitiveaprakāśitāyāḥ aprakāśitayoḥ aprakāśitānām
Locativeaprakāśitāyām aprakāśitayoḥ aprakāśitāsu

Adverb -aprakāśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria