Declension table of ?aprakāśita

Deva

NeuterSingularDualPlural
Nominativeaprakāśitam aprakāśite aprakāśitāni
Vocativeaprakāśita aprakāśite aprakāśitāni
Accusativeaprakāśitam aprakāśite aprakāśitāni
Instrumentalaprakāśitena aprakāśitābhyām aprakāśitaiḥ
Dativeaprakāśitāya aprakāśitābhyām aprakāśitebhyaḥ
Ablativeaprakāśitāt aprakāśitābhyām aprakāśitebhyaḥ
Genitiveaprakāśitasya aprakāśitayoḥ aprakāśitānām
Locativeaprakāśite aprakāśitayoḥ aprakāśiteṣu

Compound aprakāśita -

Adverb -aprakāśitam -aprakāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria