Declension table of ?aprakāśita

Deva

MasculineSingularDualPlural
Nominativeaprakāśitaḥ aprakāśitau aprakāśitāḥ
Vocativeaprakāśita aprakāśitau aprakāśitāḥ
Accusativeaprakāśitam aprakāśitau aprakāśitān
Instrumentalaprakāśitena aprakāśitābhyām aprakāśitaiḥ aprakāśitebhiḥ
Dativeaprakāśitāya aprakāśitābhyām aprakāśitebhyaḥ
Ablativeaprakāśitāt aprakāśitābhyām aprakāśitebhyaḥ
Genitiveaprakāśitasya aprakāśitayoḥ aprakāśitānām
Locativeaprakāśite aprakāśitayoḥ aprakāśiteṣu

Compound aprakāśita -

Adverb -aprakāśitam -aprakāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria