Declension table of ?aprakāśinī

Deva

FeminineSingularDualPlural
Nominativeaprakāśinī aprakāśinyau aprakāśinyaḥ
Vocativeaprakāśini aprakāśinyau aprakāśinyaḥ
Accusativeaprakāśinīm aprakāśinyau aprakāśinīḥ
Instrumentalaprakāśinyā aprakāśinībhyām aprakāśinībhiḥ
Dativeaprakāśinyai aprakāśinībhyām aprakāśinībhyaḥ
Ablativeaprakāśinyāḥ aprakāśinībhyām aprakāśinībhyaḥ
Genitiveaprakāśinyāḥ aprakāśinyoḥ aprakāśinīnām
Locativeaprakāśinyām aprakāśinyoḥ aprakāśinīṣu

Compound aprakāśini - aprakāśinī -

Adverb -aprakāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria