Declension table of ?aprakāśin

Deva

MasculineSingularDualPlural
Nominativeaprakāśī aprakāśinau aprakāśinaḥ
Vocativeaprakāśin aprakāśinau aprakāśinaḥ
Accusativeaprakāśinam aprakāśinau aprakāśinaḥ
Instrumentalaprakāśinā aprakāśibhyām aprakāśibhiḥ
Dativeaprakāśine aprakāśibhyām aprakāśibhyaḥ
Ablativeaprakāśinaḥ aprakāśibhyām aprakāśibhyaḥ
Genitiveaprakāśinaḥ aprakāśinoḥ aprakāśinām
Locativeaprakāśini aprakāśinoḥ aprakāśiṣu

Compound aprakāśi -

Adverb -aprakāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria