Declension table of ?aprakāśikā

Deva

FeminineSingularDualPlural
Nominativeaprakāśikā aprakāśike aprakāśikāḥ
Vocativeaprakāśike aprakāśike aprakāśikāḥ
Accusativeaprakāśikām aprakāśike aprakāśikāḥ
Instrumentalaprakāśikayā aprakāśikābhyām aprakāśikābhiḥ
Dativeaprakāśikāyai aprakāśikābhyām aprakāśikābhyaḥ
Ablativeaprakāśikāyāḥ aprakāśikābhyām aprakāśikābhyaḥ
Genitiveaprakāśikāyāḥ aprakāśikayoḥ aprakāśikānām
Locativeaprakāśikāyām aprakāśikayoḥ aprakāśikāsu

Adverb -aprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria