Declension table of ?aprakāśatā

Deva

FeminineSingularDualPlural
Nominativeaprakāśatā aprakāśate aprakāśatāḥ
Vocativeaprakāśate aprakāśate aprakāśatāḥ
Accusativeaprakāśatām aprakāśate aprakāśatāḥ
Instrumentalaprakāśatayā aprakāśatābhyām aprakāśatābhiḥ
Dativeaprakāśatāyai aprakāśatābhyām aprakāśatābhyaḥ
Ablativeaprakāśatāyāḥ aprakāśatābhyām aprakāśatābhyaḥ
Genitiveaprakāśatāyāḥ aprakāśatayoḥ aprakāśatānām
Locativeaprakāśatāyām aprakāśatayoḥ aprakāśatāsu

Adverb -aprakāśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria