Declension table of ?aprakāśamāna

Deva

NeuterSingularDualPlural
Nominativeaprakāśamānam aprakāśamāne aprakāśamānāni
Vocativeaprakāśamāna aprakāśamāne aprakāśamānāni
Accusativeaprakāśamānam aprakāśamāne aprakāśamānāni
Instrumentalaprakāśamānena aprakāśamānābhyām aprakāśamānaiḥ
Dativeaprakāśamānāya aprakāśamānābhyām aprakāśamānebhyaḥ
Ablativeaprakāśamānāt aprakāśamānābhyām aprakāśamānebhyaḥ
Genitiveaprakāśamānasya aprakāśamānayoḥ aprakāśamānānām
Locativeaprakāśamāne aprakāśamānayoḥ aprakāśamāneṣu

Compound aprakāśamāna -

Adverb -aprakāśamānam -aprakāśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria