Declension table of ?aprakāṇḍa

Deva

MasculineSingularDualPlural
Nominativeaprakāṇḍaḥ aprakāṇḍau aprakāṇḍāḥ
Vocativeaprakāṇḍa aprakāṇḍau aprakāṇḍāḥ
Accusativeaprakāṇḍam aprakāṇḍau aprakāṇḍān
Instrumentalaprakāṇḍena aprakāṇḍābhyām aprakāṇḍaiḥ aprakāṇḍebhiḥ
Dativeaprakāṇḍāya aprakāṇḍābhyām aprakāṇḍebhyaḥ
Ablativeaprakāṇḍāt aprakāṇḍābhyām aprakāṇḍebhyaḥ
Genitiveaprakāṇḍasya aprakāṇḍayoḥ aprakāṇḍānām
Locativeaprakāṇḍe aprakāṇḍayoḥ aprakāṇḍeṣu

Compound aprakāṇḍa -

Adverb -aprakāṇḍam -aprakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria