Declension table of aprakaṭa

Deva

NeuterSingularDualPlural
Nominativeaprakaṭam aprakaṭe aprakaṭāni
Vocativeaprakaṭa aprakaṭe aprakaṭāni
Accusativeaprakaṭam aprakaṭe aprakaṭāni
Instrumentalaprakaṭena aprakaṭābhyām aprakaṭaiḥ
Dativeaprakaṭāya aprakaṭābhyām aprakaṭebhyaḥ
Ablativeaprakaṭāt aprakaṭābhyām aprakaṭebhyaḥ
Genitiveaprakaṭasya aprakaṭayoḥ aprakaṭānām
Locativeaprakaṭe aprakaṭayoḥ aprakaṭeṣu

Compound aprakaṭa -

Adverb -aprakaṭam -aprakaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria