Declension table of ?aprakṣitā

Deva

FeminineSingularDualPlural
Nominativeaprakṣitā aprakṣite aprakṣitāḥ
Vocativeaprakṣite aprakṣite aprakṣitāḥ
Accusativeaprakṣitām aprakṣite aprakṣitāḥ
Instrumentalaprakṣitayā aprakṣitābhyām aprakṣitābhiḥ
Dativeaprakṣitāyai aprakṣitābhyām aprakṣitābhyaḥ
Ablativeaprakṣitāyāḥ aprakṣitābhyām aprakṣitābhyaḥ
Genitiveaprakṣitāyāḥ aprakṣitayoḥ aprakṣitānām
Locativeaprakṣitāyām aprakṣitayoḥ aprakṣitāsu

Adverb -aprakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria