Declension table of ?aprakṣita

Deva

MasculineSingularDualPlural
Nominativeaprakṣitaḥ aprakṣitau aprakṣitāḥ
Vocativeaprakṣita aprakṣitau aprakṣitāḥ
Accusativeaprakṣitam aprakṣitau aprakṣitān
Instrumentalaprakṣitena aprakṣitābhyām aprakṣitaiḥ aprakṣitebhiḥ
Dativeaprakṣitāya aprakṣitābhyām aprakṣitebhyaḥ
Ablativeaprakṣitāt aprakṣitābhyām aprakṣitebhyaḥ
Genitiveaprakṣitasya aprakṣitayoḥ aprakṣitānām
Locativeaprakṣite aprakṣitayoḥ aprakṣiteṣu

Compound aprakṣita -

Adverb -aprakṣitam -aprakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria