Declension table of ?aprakṛti

Deva

FeminineSingularDualPlural
Nominativeaprakṛtiḥ aprakṛtī aprakṛtayaḥ
Vocativeaprakṛte aprakṛtī aprakṛtayaḥ
Accusativeaprakṛtim aprakṛtī aprakṛtīḥ
Instrumentalaprakṛtyā aprakṛtibhyām aprakṛtibhiḥ
Dativeaprakṛtyai aprakṛtaye aprakṛtibhyām aprakṛtibhyaḥ
Ablativeaprakṛtyāḥ aprakṛteḥ aprakṛtibhyām aprakṛtibhyaḥ
Genitiveaprakṛtyāḥ aprakṛteḥ aprakṛtyoḥ aprakṛtīnām
Locativeaprakṛtyām aprakṛtau aprakṛtyoḥ aprakṛtiṣu

Compound aprakṛti -

Adverb -aprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria