Declension table of aprakṛta

Deva

MasculineSingularDualPlural
Nominativeaprakṛtaḥ aprakṛtau aprakṛtāḥ
Vocativeaprakṛta aprakṛtau aprakṛtāḥ
Accusativeaprakṛtam aprakṛtau aprakṛtān
Instrumentalaprakṛtena aprakṛtābhyām aprakṛtaiḥ aprakṛtebhiḥ
Dativeaprakṛtāya aprakṛtābhyām aprakṛtebhyaḥ
Ablativeaprakṛtāt aprakṛtābhyām aprakṛtebhyaḥ
Genitiveaprakṛtasya aprakṛtayoḥ aprakṛtānām
Locativeaprakṛte aprakṛtayoḥ aprakṛteṣu

Compound aprakṛta -

Adverb -aprakṛtam -aprakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria