Declension table of ?aprakṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeaprakṛṣṭaḥ aprakṛṣṭau aprakṛṣṭāḥ
Vocativeaprakṛṣṭa aprakṛṣṭau aprakṛṣṭāḥ
Accusativeaprakṛṣṭam aprakṛṣṭau aprakṛṣṭān
Instrumentalaprakṛṣṭena aprakṛṣṭābhyām aprakṛṣṭaiḥ aprakṛṣṭebhiḥ
Dativeaprakṛṣṭāya aprakṛṣṭābhyām aprakṛṣṭebhyaḥ
Ablativeaprakṛṣṭāt aprakṛṣṭābhyām aprakṛṣṭebhyaḥ
Genitiveaprakṛṣṭasya aprakṛṣṭayoḥ aprakṛṣṭānām
Locativeaprakṛṣṭe aprakṛṣṭayoḥ aprakṛṣṭeṣu

Compound aprakṛṣṭa -

Adverb -aprakṛṣṭam -aprakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria