Declension table of ?aprakḷptatā

Deva

FeminineSingularDualPlural
Nominativeaprakḷptatā aprakḷptate aprakḷptatāḥ
Vocativeaprakḷptate aprakḷptate aprakḷptatāḥ
Accusativeaprakḷptatām aprakḷptate aprakḷptatāḥ
Instrumentalaprakḷptatayā aprakḷptatābhyām aprakḷptatābhiḥ
Dativeaprakḷptatāyai aprakḷptatābhyām aprakḷptatābhyaḥ
Ablativeaprakḷptatāyāḥ aprakḷptatābhyām aprakḷptatābhyaḥ
Genitiveaprakḷptatāyāḥ aprakḷptatayoḥ aprakḷptatānām
Locativeaprakḷptatāyām aprakḷptatayoḥ aprakḷptatāsu

Adverb -aprakḷptatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria