Declension table of ?aprakḷptā

Deva

FeminineSingularDualPlural
Nominativeaprakḷptā aprakḷpte aprakḷptāḥ
Vocativeaprakḷpte aprakḷpte aprakḷptāḥ
Accusativeaprakḷptām aprakḷpte aprakḷptāḥ
Instrumentalaprakḷptayā aprakḷptābhyām aprakḷptābhiḥ
Dativeaprakḷptāyai aprakḷptābhyām aprakḷptābhyaḥ
Ablativeaprakḷptāyāḥ aprakḷptābhyām aprakḷptābhyaḥ
Genitiveaprakḷptāyāḥ aprakḷptayoḥ aprakḷptānām
Locativeaprakḷptāyām aprakḷptayoḥ aprakḷptāsu

Adverb -aprakḷptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria