Declension table of ?aprakḷpta

Deva

NeuterSingularDualPlural
Nominativeaprakḷptam aprakḷpte aprakḷptāni
Vocativeaprakḷpta aprakḷpte aprakḷptāni
Accusativeaprakḷptam aprakḷpte aprakḷptāni
Instrumentalaprakḷptena aprakḷptābhyām aprakḷptaiḥ
Dativeaprakḷptāya aprakḷptābhyām aprakḷptebhyaḥ
Ablativeaprakḷptāt aprakḷptābhyām aprakḷptebhyaḥ
Genitiveaprakḷptasya aprakḷptayoḥ aprakḷptānām
Locativeaprakḷpte aprakḷptayoḥ aprakḷpteṣu

Compound aprakḷpta -

Adverb -aprakḷptam -aprakḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria