Declension table of ?aprajñātra

Deva

NeuterSingularDualPlural
Nominativeaprajñātram aprajñātre aprajñātrāṇi
Vocativeaprajñātra aprajñātre aprajñātrāṇi
Accusativeaprajñātram aprajñātre aprajñātrāṇi
Instrumentalaprajñātreṇa aprajñātrābhyām aprajñātraiḥ
Dativeaprajñātrāya aprajñātrābhyām aprajñātrebhyaḥ
Ablativeaprajñātrāt aprajñātrābhyām aprajñātrebhyaḥ
Genitiveaprajñātrasya aprajñātrayoḥ aprajñātrāṇām
Locativeaprajñātre aprajñātrayoḥ aprajñātreṣu

Compound aprajñātra -

Adverb -aprajñātram -aprajñātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria