Declension table of ?aprajñātra

Deva

MasculineSingularDualPlural
Nominativeaprajñātraḥ aprajñātrau aprajñātrāḥ
Vocativeaprajñātra aprajñātrau aprajñātrāḥ
Accusativeaprajñātram aprajñātrau aprajñātrān
Instrumentalaprajñātreṇa aprajñātrābhyām aprajñātraiḥ aprajñātrebhiḥ
Dativeaprajñātrāya aprajñātrābhyām aprajñātrebhyaḥ
Ablativeaprajñātrāt aprajñātrābhyām aprajñātrebhyaḥ
Genitiveaprajñātrasya aprajñātrayoḥ aprajñātrāṇām
Locativeaprajñātre aprajñātrayoḥ aprajñātreṣu

Compound aprajñātra -

Adverb -aprajñātram -aprajñātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria