Declension table of ?aprajña

Deva

NeuterSingularDualPlural
Nominativeaprajñam aprajñe aprajñāni
Vocativeaprajña aprajñe aprajñāni
Accusativeaprajñam aprajñe aprajñāni
Instrumentalaprajñena aprajñābhyām aprajñaiḥ
Dativeaprajñāya aprajñābhyām aprajñebhyaḥ
Ablativeaprajñāt aprajñābhyām aprajñebhyaḥ
Genitiveaprajñasya aprajñayoḥ aprajñānām
Locativeaprajñe aprajñayoḥ aprajñeṣu

Compound aprajña -

Adverb -aprajñam -aprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria