Declension table of ?aprajasya

Deva

NeuterSingularDualPlural
Nominativeaprajasyam aprajasye aprajasyāni
Vocativeaprajasya aprajasye aprajasyāni
Accusativeaprajasyam aprajasye aprajasyāni
Instrumentalaprajasyena aprajasyābhyām aprajasyaiḥ
Dativeaprajasyāya aprajasyābhyām aprajasyebhyaḥ
Ablativeaprajasyāt aprajasyābhyām aprajasyebhyaḥ
Genitiveaprajasyasya aprajasyayoḥ aprajasyānām
Locativeaprajasye aprajasyayoḥ aprajasyeṣu

Compound aprajasya -

Adverb -aprajasyam -aprajasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria