Declension table of ?aprajasā

Deva

FeminineSingularDualPlural
Nominativeaprajasā aprajase aprajasāḥ
Vocativeaprajase aprajase aprajasāḥ
Accusativeaprajasām aprajase aprajasāḥ
Instrumentalaprajasayā aprajasābhyām aprajasābhiḥ
Dativeaprajasāyai aprajasābhyām aprajasābhyaḥ
Ablativeaprajasāyāḥ aprajasābhyām aprajasābhyaḥ
Genitiveaprajasāyāḥ aprajasayoḥ aprajasānām
Locativeaprajasāyām aprajasayoḥ aprajasāsu

Adverb -aprajasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria