Declension table of ?aprajaniṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeaprajaniṣṇu_ā aprajaniṣṇu_e aprajaniṣṇu_āḥ
Vocativeaprajaniṣṇu_e aprajaniṣṇu_e aprajaniṣṇu_āḥ
Accusativeaprajaniṣṇu_ām aprajaniṣṇu_e aprajaniṣṇu_āḥ
Instrumentalaprajaniṣṇu_ayā aprajaniṣṇu_ābhyām aprajaniṣṇu_ābhiḥ
Dativeaprajaniṣṇu_āyai aprajaniṣṇu_ābhyām aprajaniṣṇu_ābhyaḥ
Ablativeaprajaniṣṇu_āyāḥ aprajaniṣṇu_ābhyām aprajaniṣṇu_ābhyaḥ
Genitiveaprajaniṣṇu_āyāḥ aprajaniṣṇu_ayoḥ aprajaniṣṇu_ānām
Locativeaprajaniṣṇu_āyām aprajaniṣṇu_ayoḥ aprajaniṣṇu_āsu

Adverb -aprajaniṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria