Declension table of ?aprajaniṣṇu

Deva

MasculineSingularDualPlural
Nominativeaprajaniṣṇuḥ aprajaniṣṇū aprajaniṣṇavaḥ
Vocativeaprajaniṣṇo aprajaniṣṇū aprajaniṣṇavaḥ
Accusativeaprajaniṣṇum aprajaniṣṇū aprajaniṣṇūn
Instrumentalaprajaniṣṇunā aprajaniṣṇubhyām aprajaniṣṇubhiḥ
Dativeaprajaniṣṇave aprajaniṣṇubhyām aprajaniṣṇubhyaḥ
Ablativeaprajaniṣṇoḥ aprajaniṣṇubhyām aprajaniṣṇubhyaḥ
Genitiveaprajaniṣṇoḥ aprajaniṣṇvoḥ aprajaniṣṇūnām
Locativeaprajaniṣṇau aprajaniṣṇvoḥ aprajaniṣṇuṣu

Compound aprajaniṣṇu -

Adverb -aprajaniṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria