Declension table of ?aprajanatva

Deva

NeuterSingularDualPlural
Nominativeaprajanatvam aprajanatve aprajanatvāni
Vocativeaprajanatva aprajanatve aprajanatvāni
Accusativeaprajanatvam aprajanatve aprajanatvāni
Instrumentalaprajanatvena aprajanatvābhyām aprajanatvaiḥ
Dativeaprajanatvāya aprajanatvābhyām aprajanatvebhyaḥ
Ablativeaprajanatvāt aprajanatvābhyām aprajanatvebhyaḥ
Genitiveaprajanatvasya aprajanatvayoḥ aprajanatvānām
Locativeaprajanatve aprajanatvayoḥ aprajanatveṣu

Compound aprajanatva -

Adverb -aprajanatvam -aprajanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria