Declension table of ?aprajana

Deva

NeuterSingularDualPlural
Nominativeaprajanam aprajane aprajanāni
Vocativeaprajana aprajane aprajanāni
Accusativeaprajanam aprajane aprajanāni
Instrumentalaprajanena aprajanābhyām aprajanaiḥ
Dativeaprajanāya aprajanābhyām aprajanebhyaḥ
Ablativeaprajanāt aprajanābhyām aprajanebhyaḥ
Genitiveaprajanasya aprajanayoḥ aprajanānām
Locativeaprajane aprajanayoḥ aprajaneṣu

Compound aprajana -

Adverb -aprajanam -aprajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria