Declension table of ?aprajajñi

Deva

NeuterSingularDualPlural
Nominativeaprajajñi aprajajñinī aprajajñīni
Vocativeaprajajñi aprajajñinī aprajajñīni
Accusativeaprajajñi aprajajñinī aprajajñīni
Instrumentalaprajajñinā aprajajñibhyām aprajajñibhiḥ
Dativeaprajajñine aprajajñibhyām aprajajñibhyaḥ
Ablativeaprajajñinaḥ aprajajñibhyām aprajajñibhyaḥ
Genitiveaprajajñinaḥ aprajajñinoḥ aprajajñīnām
Locativeaprajajñini aprajajñinoḥ aprajajñiṣu

Compound aprajajñi -

Adverb -aprajajñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria