Declension table of ?aprajātā

Deva

FeminineSingularDualPlural
Nominativeaprajātā aprajāte aprajātāḥ
Vocativeaprajāte aprajāte aprajātāḥ
Accusativeaprajātām aprajāte aprajātāḥ
Instrumentalaprajātayā aprajātābhyām aprajātābhiḥ
Dativeaprajātāyai aprajātābhyām aprajātābhyaḥ
Ablativeaprajātāyāḥ aprajātābhyām aprajātābhyaḥ
Genitiveaprajātāyāḥ aprajātayoḥ aprajātānām
Locativeaprajātāyām aprajātayoḥ aprajātāsu

Adverb -aprajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria