Declension table of ?apraiṣā

Deva

FeminineSingularDualPlural
Nominativeapraiṣā apraiṣe apraiṣāḥ
Vocativeapraiṣe apraiṣe apraiṣāḥ
Accusativeapraiṣām apraiṣe apraiṣāḥ
Instrumentalapraiṣayā apraiṣābhyām apraiṣābhiḥ
Dativeapraiṣāyai apraiṣābhyām apraiṣābhyaḥ
Ablativeapraiṣāyāḥ apraiṣābhyām apraiṣābhyaḥ
Genitiveapraiṣāyāḥ apraiṣayoḥ apraiṣāṇām
Locativeapraiṣāyām apraiṣayoḥ apraiṣāsu

Adverb -apraiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria