Declension table of ?aprahatā

Deva

FeminineSingularDualPlural
Nominativeaprahatā aprahate aprahatāḥ
Vocativeaprahate aprahate aprahatāḥ
Accusativeaprahatām aprahate aprahatāḥ
Instrumentalaprahatayā aprahatābhyām aprahatābhiḥ
Dativeaprahatāyai aprahatābhyām aprahatābhyaḥ
Ablativeaprahatāyāḥ aprahatābhyām aprahatābhyaḥ
Genitiveaprahatāyāḥ aprahatayoḥ aprahatānām
Locativeaprahatāyām aprahatayoḥ aprahatāsu

Adverb -aprahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria