Declension table of ?aprahata

Deva

NeuterSingularDualPlural
Nominativeaprahatam aprahate aprahatāni
Vocativeaprahata aprahate aprahatāni
Accusativeaprahatam aprahate aprahatāni
Instrumentalaprahatena aprahatābhyām aprahataiḥ
Dativeaprahatāya aprahatābhyām aprahatebhyaḥ
Ablativeaprahatāt aprahatābhyām aprahatebhyaḥ
Genitiveaprahatasya aprahatayoḥ aprahatānām
Locativeaprahate aprahatayoḥ aprahateṣu

Compound aprahata -

Adverb -aprahatam -aprahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria