Declension table of ?aprahāvarī

Deva

FeminineSingularDualPlural
Nominativeaprahāvarī aprahāvaryau aprahāvaryaḥ
Vocativeaprahāvari aprahāvaryau aprahāvaryaḥ
Accusativeaprahāvarīm aprahāvaryau aprahāvarīḥ
Instrumentalaprahāvaryā aprahāvarībhyām aprahāvarībhiḥ
Dativeaprahāvaryai aprahāvarībhyām aprahāvarībhyaḥ
Ablativeaprahāvaryāḥ aprahāvarībhyām aprahāvarībhyaḥ
Genitiveaprahāvaryāḥ aprahāvaryoḥ aprahāvarīṇām
Locativeaprahāvaryām aprahāvaryoḥ aprahāvarīṣu

Compound aprahāvari - aprahāvarī -

Adverb -aprahāvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria