Declension table of ?aprahāvan

Deva

MasculineSingularDualPlural
Nominativeaprahāvā aprahāvāṇau aprahāvāṇaḥ
Vocativeaprahāvan aprahāvāṇau aprahāvāṇaḥ
Accusativeaprahāvāṇam aprahāvāṇau aprahāvṇaḥ
Instrumentalaprahāvṇā aprahāvabhyām aprahāvabhiḥ
Dativeaprahāvṇe aprahāvabhyām aprahāvabhyaḥ
Ablativeaprahāvṇaḥ aprahāvabhyām aprahāvabhyaḥ
Genitiveaprahāvṇaḥ aprahāvṇoḥ aprahāvṇām
Locativeaprahāvṇi aprahāvaṇi aprahāvṇoḥ aprahāvasu

Compound aprahāva -

Adverb -aprahāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria