Declension table of ?aprahṛta

Deva

NeuterSingularDualPlural
Nominativeaprahṛtam aprahṛte aprahṛtāni
Vocativeaprahṛta aprahṛte aprahṛtāni
Accusativeaprahṛtam aprahṛte aprahṛtāni
Instrumentalaprahṛtena aprahṛtābhyām aprahṛtaiḥ
Dativeaprahṛtāya aprahṛtābhyām aprahṛtebhyaḥ
Ablativeaprahṛtāt aprahṛtābhyām aprahṛtebhyaḥ
Genitiveaprahṛtasya aprahṛtayoḥ aprahṛtānām
Locativeaprahṛte aprahṛtayoḥ aprahṛteṣu

Compound aprahṛta -

Adverb -aprahṛtam -aprahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria